A 467-35 Pañcāyatanapūjā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 467/35
Title: Pañcāyatanapūjā
Dimensions: 16 x 9 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1854
Remarks:
Reel No. A 467-35 Inventory No. 52211
Title Pañcāyatanapūjā
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 16.0 x 9.0 cm
Folios 11
Foliation 8–10
Place of Deposit NAK
Accession No. 5/1854
Manuscript Features
Excerpts
Beginning
teṣu evaṃ guṇaviśeṣaṇaviśiṣṭhāyāṃ śubhapuṇyatithau ātmanaḥ śrutismṛtipurāṇoktaphalaprāptyarthaṃ śrīmāhāgaṇapatipramukhapaṃcāyatanadevatāprītyarthaṃ puruṣasūktavidhināṣoḍaśopacārapūjāṃ kariṣye || tadaṃgabhūtaṃ śarīraśudhyarthaṃ puruṣasūktanyāsaṃ kuryāt ||
karapajjānukaṭiṣu nābhihṛtakaṃṭhabāhuṣu ||
mukhe netre ca śirasi vāmādau puruṣaṃ nyaset || (fol. 3r1–6)
End
anena puruṣasūktavidhinā ṣoḍaśopacārapūjanena śrīmāhāgaṇapatipramukheṣu vā+tanadevatāḥ prīyatāṃ na mama prīto bhavaṃtu || pralkādanād a++śarapuṇḍarīkavyāsāṃbarādi. yukaśaunakabhīṣmaśaktyām ||
rukmāṃgadārjunavasiṣṭhabidhīṣaṇādin
puṇyān imāṃ paramabhāgavatāṃ smarāmi ||
sanakādika(!)bhyaḥ gadhopacārādibhiḥ pūjayet || ❁ || ❁ || ❁ || ❁ || (fol. 13v2–8)
Colophon
iti pūjāsamāptaḥ || (fol. 13v9)
Microfilm Details
Reel No. A 467/35
Date of Filming 29-12-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 20-01-2010
Bibliography