A 467-35 Pañcāyatanapūjā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 467/35
Title: Pañcāyatanapūjā
Dimensions: 16 x 9 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1854
Remarks:


Reel No. A 467-35 Inventory No. 52211

Title Pañcāyatanapūjā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 16.0 x 9.0 cm

Folios 11

Foliation 8–10

Place of Deposit NAK

Accession No. 5/1854

Manuscript Features

Excerpts

Beginning

teṣu evaṃ guṇaviśeṣaṇaviśiṣṭhāyāṃ śubhapuṇyatithau ātmanaḥ śrutismṛtipurāṇoktaphalaprāptyarthaṃ śrīmāhāgaṇapatipramukhapaṃcāyatanadevatāprītyarthaṃ puruṣasūktavidhināṣoḍaśopacārapūjāṃ kariṣye || tadaṃgabhūtaṃ śarīraśudhyarthaṃ puruṣasūktanyāsaṃ kuryāt ||

karapajjānukaṭiṣu nābhihṛtakaṃṭhabāhuṣu ||

mukhe netre ca śirasi vāmādau puruṣaṃ nyaset || (fol. 3r1–6)

End

anena puruṣasūktavidhinā ṣoḍaśopacārapūjanena śrīmāhāgaṇapatipramukheṣu vā+tanadevatāḥ prīyatāṃ na mama prīto bhavaṃtu || pralkādanād a++śarapuṇḍarīkavyāsāṃbarādi. yukaśaunakabhīṣmaśaktyām ||

rukmāṃgadārjunavasiṣṭhabidhīṣaṇādin

puṇyān imāṃ paramabhāgavatāṃ smarāmi ||

sanakādika(!)bhyaḥ gadhopacārādibhiḥ pūjayet || ❁ || ❁ || ❁ || ❁ || (fol. 13v2–8)

Colophon

iti pūjāsamāptaḥ || (fol. 13v9)

Microfilm Details

Reel No. A 467/35

Date of Filming 29-12-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 20-01-2010

Bibliography